NGO-UID: WB/2025/0513191
महाभाष्यम् पाणिनीयव्याकरणस्य आकरभूतं वर्तते। भगवान् भाष्यकारः महर्षिः पतञ्जलिः व्याकरणमहाभाष्याख्ये ग्रन्थे पाणिनीयाष्टाध्याय्याः व्याख्यां चकार। वैयाकरणानां व्याकणजिज्ञासूनां कृते ग्रन्थोयम् अवश्यमध्येयम्।
व्याकरणमहाभाष्ये अध्यायाः आह्निक इत्यभिधानेन विभाजिताः सन्ति। अत्र च चतुरशीति आह्निकानि सन्ति। एतेषु आदितः नव आह्निकानि गुरुत्वावहानि वर्तन्ते। एतेषु प्रथमम् आह्निकम् - पस्पशाह्निकम् इति। अत्र व्याकरणदर्शनस्य प्राथमिकं तत्त्वजातं सञ्चितं वर्तते। अत एव वैयाकरणैः अवैयाकरणैः सर्वैरपि व्याकरणमहाभाष्यम् अत्यवश्यं पठनीयम्।
पस्पशाह्निकम्
उपोद्घातः
व्याकरणप्रयोजनानि
सिद्धे शब्दार्थसम्बन्धे
Duration: 25+ classes (Tue & Fri)
Time: 08:00 to 09.00 pm.
Platform: Google Meet
Medium Language : Sanskrit.
Aim: Get introduced to Mahabhashyam and Paniniyan Theory.
Fee: Rs.500/-
Last date for registration: 15/04/2022
Certificate: E-certificate will be given to participants who attend all sessions.
Resource Person: Vivekananda Lakshman, Research Scholar, National Sanskrit University, Tirupati (A.P.)
For queries contact: 9382331008
Email: sastricofficial@gmail.com